Original

ते वज्रवेगाभिहता दानवाः पर्वतोपमाः ।इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥ १६ ॥

Segmented

ते वज्र-वेग-अभिहताः दानवाः पर्वत-उपमाः इतरेतरम् आश्लिष्य न्यपतन् पृथिवी-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
वेग वेग pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
दानवाः दानव pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
आश्लिष्य आश्लिष् pos=vi
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s