Original

ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् ।ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥ १५ ॥

Segmented

ततो मायाः च ताः सर्वा निवात-कवचान् च तान् ते वज्र-चोदिताः बाणा वज्र-भूताः समाविशन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मायाः माया pos=n,g=f,c=2,n=p
pos=i
ताः तद् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
निवात निवात pos=n,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
बाणा बाण pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
समाविशन् समाविश् pos=v,p=3,n=p,l=lan