Original

अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च ।अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ॥ १४ ॥

Segmented

अचलम् स्थानम् आसाद्य गाण्डीवम् अनुमन्त्र्य च अमुञ्चम् वज्र-संस्पर्शान् आयसान् निशिताञ् शरान्

Analysis

Word Lemma Parse
अचलम् अचल pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अनुमन्त्र्य अनुमन्त्रय् pos=vi
pos=i
अमुञ्चम् मुच् pos=v,p=1,n=s,l=lan
वज्र वज्र pos=n,comp=y
संस्पर्शान् संस्पर्श pos=n,g=m,c=2,n=p
आयसान् आयस pos=a,g=m,c=2,n=p
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p