Original

ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् ।देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥ १३ ॥

Segmented

ततो ऽहम् तस्य तद् वाक्यम् श्रुत्वा वज्रम् उदीरयम् देवराजस्य दयितम् वज्रम् अस्त्रम् नर-अधिपैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वज्रम् वज्र pos=n,g=n,c=2,n=s
उदीरयम् उदीरय् pos=v,p=1,n=s,l=lan
देवराजस्य देवराज pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s