Original

पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः ।अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥ ११ ॥

Segmented

पर्वतैः छादय् ऽहम् निगृहीतैः च वाजिभिः अगच्छम् परमाम् आर्तिम् मातलिस् तद् अलक्षयत्

Analysis

Word Lemma Parse
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
छादय् छादय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
निगृहीतैः निग्रह् pos=va,g=m,c=3,n=p,f=part
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
अगच्छम् गम् pos=v,p=1,n=s,l=lan
परमाम् परम pos=a,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
मातलिस् मातलि pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अलक्षयत् लक्षय् pos=v,p=3,n=s,l=lan