Original

पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः ।स देशो यत्र वर्ताम गुहेव समपद्यत ॥ १० ॥

Segmented

पर्वतैः पतद्भिः तथा अपरैः स देशो यत्र वर्ताम गुहा इव समपद्यत

Analysis

Word Lemma Parse
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वर्ताम वृत् pos=v,p=1,n=p,l=lot
गुहा गुहा pos=n,g=f,c=1,n=s
इव इव pos=i
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan