Original

अर्जुन उवाच ।अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया ।अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ॥ १ ॥

Segmented

अर्जुन उवाच अदृश्यमानास् ते दैत्या योधयन्ति स्म मायया अदृश्यान् अस्त्र-वीर्येण तान् अपि अहम् अयोधयम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अदृश्यमानास् अदृश्यमान pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दैत्या दैत्य pos=n,g=m,c=1,n=p
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मायया माया pos=n,g=f,c=3,n=s
अदृश्यान् अदृश्य pos=a,g=m,c=2,n=p
अस्त्र अस्त्र pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अयोधयम् योधय् pos=v,p=1,n=s,l=lan