Original

हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते ।मुमुचुर्दानवा मायामग्निं वायुं च मानद ॥ ९ ॥

Segmented

हते अश्म-वर्षे तु मया जल-वर्षे च शोषिते मुमुचुः दानवा मायाम् अग्निम् वायुम् च मानद

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
अश्म अश्मन् pos=n,comp=y
वर्षे वर्ष pos=n,g=m,c=7,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
जल जल pos=n,comp=y
वर्षे वर्ष pos=n,g=m,c=7,n=s
pos=i
शोषिते शोषय् pos=va,g=m,c=7,n=s,f=part
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
दानवा दानव pos=n,g=m,c=1,n=p
मायाम् माया pos=n,g=f,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
pos=i
मानद मानद pos=a,g=m,c=8,n=s