Original

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् ।दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ॥ ८ ॥

Segmented

तत्र उपदिष्टम् इन्द्रेण दिव्यम् अस्त्रम् विशोषणम् दीप्तम् प्राहिणवम् घोरम् अशुष्यत् तेन तत् जलम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपदिष्टम् उपदिश् pos=va,g=n,c=2,n=s,f=part
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विशोषणम् विशोषण pos=a,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
प्राहिणवम् प्रहि pos=v,p=1,n=s,l=lan
घोरम् घोर pos=a,g=n,c=2,n=s
अशुष्यत् शुष् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s