Original

धारा दिवि च संबद्धा वसुधायां च सर्वशः ।व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ॥ ७ ॥

Segmented

धारा दिवि च सम्बद्धा वसुधायाम् च सर्वशः व्यामोहयन्त माम् तत्र निपतन्त्यो ऽनिशम् भुवि

Analysis

Word Lemma Parse
धारा धारा pos=n,g=f,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
pos=i
सम्बद्धा सम्बन्ध् pos=va,g=f,c=1,n=p,f=part
वसुधायाम् वसुधा pos=n,g=f,c=7,n=s
pos=i
सर्वशः सर्वशस् pos=i
व्यामोहयन्त व्यामोहय् pos=v,p=3,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
निपतन्त्यो निपत् pos=va,g=f,c=1,n=p,f=part
ऽनिशम् अनिशम् pos=i
भुवि भू pos=n,g=f,c=7,n=s