Original

धाराणां च निपातेन वायोर्विस्फूर्जितेन च ।गर्जितेन च दैत्यानां न प्राज्ञायत किंचन ॥ ६ ॥

Segmented

धाराणाम् च निपातेन वायोः विस्फूर्जितेन च गर्जितेन च दैत्यानाम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
धाराणाम् धारा pos=n,g=f,c=6,n=p
pos=i
निपातेन निपात pos=n,g=m,c=3,n=s
वायोः वायु pos=n,g=m,c=6,n=s
विस्फूर्जितेन विस्फूर्जित pos=n,g=n,c=3,n=s
pos=i
गर्जितेन गर्जित pos=n,g=n,c=3,n=s
pos=i
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s