Original

नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः ।आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ ५ ॥

Segmented

नभसः प्रच्युता धारास् तिग्म-वीर्य सहस्रशः आवृण्वन् सर्वतो व्योम दिशः च उपदिः तथा

Analysis

Word Lemma Parse
नभसः नभस् pos=n,g=n,c=5,n=s
प्रच्युता प्रच्यु pos=va,g=f,c=1,n=p,f=part
धारास् धारा pos=n,g=f,c=1,n=p
तिग्म तिग्म pos=a,comp=y
वीर्य वीर्य pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
आवृण्वन् आवृ pos=v,p=3,n=p,l=lan
सर्वतो सर्वतस् pos=i
व्योम व्योमन् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
उपदिः उपदिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i