Original

ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् ।धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ॥ ४ ॥

Segmented

ततो अश्म-वर्षे निहते जल-वर्षम् महत्तरम् धाराभिः अक्ष-मात्राभिः प्रादुरासीन् मे अन्तिके

Analysis

Word Lemma Parse
ततो ततस् pos=i
अश्म अश्मन् pos=n,comp=y
वर्षे वर्ष pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
जल जल pos=n,comp=y
वर्षम् वर्षा pos=n,g=n,c=1,n=s
महत्तरम् महत्तर pos=a,g=n,c=1,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
अक्ष अक्ष pos=n,comp=y
मात्राभिः मात्र pos=n,g=f,c=3,n=p
प्रादुरासीन् प्रादुरस् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s