Original

वर्तमाने तथा युद्धे निवातकवचान्तके ।नापश्यं सहसा सर्वान्दानवान्माययावृतान् ॥ ३० ॥

Segmented

वर्तमाने तथा युद्धे निवात-कवच-अन्तके न अपश्यम् सहसा सर्वान् दानवान् मायया आवृतान्

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
युद्धे युध् pos=va,g=n,c=7,n=s,f=part
निवात निवात pos=n,comp=y
कवच कवच pos=n,comp=y
अन्तके अन्तक pos=a,g=n,c=7,n=s
pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
मायया माया pos=n,g=f,c=3,n=s
आवृतान् आवृ pos=va,g=m,c=2,n=p,f=part