Original

चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत ।तत्राश्मचूर्णमपतत्पावकप्रकरा इव ॥ ३ ॥

Segmented

चूर्ण्यमाने अश्म-वर्षे तु पावकः समजायत तत्र अश्म-चूर्णम् अपतत् पावक-प्रकराः इव

Analysis

Word Lemma Parse
चूर्ण्यमाने चूर्णय् pos=va,g=n,c=7,n=s,f=part
अश्म अश्मन् pos=n,comp=y
वर्षे वर्ष pos=n,g=n,c=7,n=s
तु तु pos=i
पावकः पावक pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
अश्म अश्मन् pos=n,comp=y
चूर्णम् चूर्ण pos=n,g=n,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
पावक पावक pos=n,comp=y
प्रकराः प्रकर pos=n,g=m,c=1,n=p
इव इव pos=i