Original

ततः पर्यपतन्नुग्रा निवातकवचा मयि ।तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ॥ २९ ॥

Segmented

ततः पर्यपतन्न् उग्रा निवात-कवचाः मयि तान् अहम् विवरम् दृष्ट्वा प्राहिण्वम् यम-सादनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्यपतन्न् परिपत् pos=v,p=3,n=p,l=lan
उग्रा उग्र pos=a,g=m,c=1,n=p
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्राहिण्वम् प्रहि pos=v,p=1,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s