Original

सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः ।व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे ॥ २८ ॥

Segmented

सु संगृहीतैः हरिभिः प्रकाशे सति मातलिः व्यचरत् स्यन्दन-अग्र्येण संग्रामे लोम-हर्षणे

Analysis

Word Lemma Parse
सु सु pos=i
संगृहीतैः संग्रह् pos=va,g=m,c=3,n=p,f=part
हरिभिः हरि pos=n,g=m,c=3,n=p
प्रकाशे प्रकाश pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
मातलिः मातलि pos=n,g=m,c=1,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
स्यन्दन स्यन्दन pos=n,comp=y
अग्र्येण अग्र्य pos=a,g=n,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s