Original

पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः ।व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ॥ २७ ॥

Segmented

पुनः प्रकाशम् अभवत् तमसा ग्रस्यते पुनः व्रजति अदर्शनम् लोकः पुनः अप्सु निमज्जति

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तमसा तमस् pos=n,g=n,c=3,n=s
ग्रस्यते ग्रस् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
व्रजति व्रज् pos=v,p=3,n=s,l=lat
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
लोकः लोक pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अप्सु अप् pos=n,g=n,c=7,n=p
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat