Original

एवमुक्त्वाहमसृजमस्त्रमायां नराधिप ।मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् ॥ २५ ॥

Segmented

एवम् उक्त्वा अहम् असृजम् अस्त्र-मायाम् नर-अधिपैः मोहनीम् सर्व-शत्रूणाम् हिताय त्रिदिवौकसाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
असृजम् सृज् pos=v,p=1,n=s,l=lan
अस्त्र अस्त्र pos=n,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
मोहनीम् मोहन pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
हिताय हित pos=n,g=n,c=4,n=s
त्रिदिवौकसाम् त्रिदिवौकस् pos=n,g=m,c=6,n=p