Original

अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् ।विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ॥ २४ ॥

Segmented

अद्य अस्त्र-मायया एतेषाम् मायाम् एताम् सु दारुणाम् विनिहन्मि तमः च उग्रम् मा भैः सूत स्थिरो भव

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अस्त्र अस्त्र pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
मायाम् माया pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
सु सु pos=i
दारुणाम् दारुण pos=a,g=f,c=2,n=s
विनिहन्मि विनिहन् pos=v,p=1,n=s,l=lat
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
सूत सूत pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot