Original

तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना ।मोहयिष्यन्दानवानामहं मायामयं बलम् ॥ २२ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा संस्तभ्य आत्मानम् आत्मना मोहयिष्यन् दानवानाम् अहम् माया-मयम् बलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
संस्तभ्य संस्तम्भ् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
मोहयिष्यन् मोहय् pos=va,g=m,c=1,n=s,f=part
दानवानाम् दानव pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
माया माया pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s