Original

तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः ।अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥ २ ॥

Segmented

तद् अहम् वज्र-संकाशैः शरैः इन्द्र-अस्त्र-चोदितैः अचूर्णयम् वेगवद्भिः शतधा एकैकम् आहवे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वज्र वज्र pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
इन्द्र इन्द्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
चोदितैः चोदय् pos=va,g=m,c=3,n=p,f=part
अचूर्णयम् चूर्णय् pos=v,p=1,n=s,l=lan
वेगवद्भिः वेगवत् pos=a,g=m,c=3,n=p
शतधा शतधा pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s