Original

तथैव वृत्रस्य वधे संगृहीता हया मया ।वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥ १९ ॥

Segmented

तथा एव वृत्रस्य वधे संगृहीता हया मया वैरोचनेः मया युद्धम् दृष्टम् च अपि सु दारुणम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
संगृहीता संग्रह् pos=va,g=m,c=1,n=p,f=part
हया हय pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
वैरोचनेः वैरोचनि pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s