Original

शम्बरस्य वधे चापि संग्रामः सुमहानभूत् ।सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥ १८ ॥

Segmented

शम्बरस्य वधे च अपि संग्रामः सु महान् अभूत् सारथ्यम् देव-राजस्य तत्र अपि कृतवान् अहम्

Analysis

Word Lemma Parse
शम्बरस्य शम्बर pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
संग्रामः संग्राम pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
अपि अपि pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s