Original

मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि ।स च मां विगतज्ञानः संत्रस्त इदमब्रवीत् ॥ १६ ॥

Segmented

माम् च भीः आविशत् तीव्रा तस्मिन् विगत-चेतसि स च माम् विगत-ज्ञानः संत्रस्त इदम् अब्रवीत्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
तीव्रा तीव्र pos=a,g=f,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
विगत विगम् pos=va,comp=y,f=part
चेतसि चेतस् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
विगत विगम् pos=va,comp=y,f=part
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
संत्रस्त संत्रस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan