Original

हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि ।असकृच्चाह मां भीतः क्वासीति भरतर्षभ ॥ १५ ॥

Segmented

हस्तात् हिरण्मयः च अस्य प्रतोदः प्रापतद् भुवि असकृत् च आह माम् भीतः क्व असि इति भरत-ऋषभ

Analysis

Word Lemma Parse
हस्तात् हस्त pos=n,g=m,c=5,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतोदः प्रतोद pos=n,g=m,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
असकृत् असकृत् pos=i
pos=i
आह अह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s