Original

तमसा संवृते लोके घोरेण परुषेण च ।तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥ १४ ॥

Segmented

तमसा संवृते लोके घोरेण परुषेण च तुरगा विमुखाः च आसन् प्रास्खलत् च अपि मातलिः

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
परुषेण परुष pos=a,g=n,c=3,n=s
pos=i
तुरगा तुरग pos=n,g=m,c=1,n=p
विमुखाः विमुख pos=a,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रास्खलत् प्रस्खल् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s