Original

सा तु मायामयी वृष्टिः पीडयामास मां युधि ।अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥ १३ ॥

Segmented

सा तु माया-मयी वृष्टिः पीडयामास माम् युधि अथ घोरम् तमस् तीव्रम् प्रादुरासीत् समन्ततः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
माया माया pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
अथ अथ pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
तमस् तमस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i