Original

तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः ।प्राकुर्वन्विविधा माया यौगपद्येन भारत ॥ ११ ॥

Segmented

तस्याम् प्रतिहतायाम् तु दानवा युद्ध-दुर्मदाः प्राकुर्वन् विविधा माया यौगपद्येन भारत

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
प्रतिहतायाम् प्रतिहन् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
दानवा दानव pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
प्राकुर्वन् प्रकृ pos=v,p=3,n=p,l=lan
विविधा विविध pos=a,g=f,c=2,n=p
माया माया pos=n,g=f,c=2,n=p
यौगपद्येन यौगपद्य pos=n,g=n,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s