Original

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः ।शैलेन च महास्त्रेण वायोर्वेगमधारयम् ॥ १० ॥

Segmented

ततो ऽहम् अग्निम् व्यधमम् सलिल-अस्त्रेण सर्वशः शैलेन च महा-अस्त्रेण वायोः वेगम् अधारयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
व्यधमम् विधम् pos=v,p=1,n=s,l=lan
सलिल सलिल pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
सर्वशः सर्वशस् pos=i
शैलेन शैल pos=a,g=n,c=3,n=s
pos=i
महा महत् pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वायोः वायु pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
अधारयम् धारय् pos=v,p=1,n=s,l=lan