Original

अर्जुन उवाच ।ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः ।नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् ॥ १ ॥

Segmented

अर्जुन उवाच ततो अश्म-वर्षम् सु महत् प्रादुरासीत् समन्ततः नग-मात्रैः महा-घोरैः तत् माम् दृढम् अपीडयत्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अश्म अश्मन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i
नग नग pos=n,comp=y
मात्रैः मात्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
घोरैः घोर pos=a,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan