Original

तेषां चरणपातेन रथनेमिस्वनेन च ।मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥ ९ ॥

Segmented

तेषाम् चरण-पातेन रथ-नेमि-स्वनेन च मम बाण-निपातैः च हतास् ते शतशो ऽसुराः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
चरण चरण pos=n,comp=y
पातेन पात pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
बाण बाण pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
pos=i
हतास् हन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽसुराः असुर pos=n,g=m,c=1,n=p