Original

शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे ।तदा मातलिना यत्ता व्यचरन्नल्पका इव ॥ ८ ॥

Segmented

शतम् शतास् ते हरयस् तस्मिन् युक्ता महा-रथे तदा मातलिना यत्ता व्यचरन्न् अल्पका इव

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
शतास् शत pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हरयस् हरि pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
तदा तदा pos=i
मातलिना मातलि pos=n,g=m,c=3,n=s
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
व्यचरन्न् विचर् pos=v,p=3,n=p,l=lan
अल्पका अल्पक pos=a,g=m,c=1,n=p
इव इव pos=i