Original

ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः ।रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ।सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ॥ ७ ॥

Segmented

ततो मातलिना तूर्णम् हयास् ते सम्प्रचोदिताः रथ-मार्गात् बहून् तत्र विचेरुः वात-रंहसः सु संयताः मातलिना प्रामथ्नन्त दितेः सुतान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मातलिना मातलि pos=n,g=m,c=3,n=s
तूर्णम् तूर्णम् pos=i
हयास् हय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सम्प्रचोदिताः सम्प्रचोदय् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
मार्गात् मार्ग pos=n,g=m,c=5,n=s
बहून् बहु pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
सु सु pos=i
संयताः संयम् pos=va,g=m,c=1,n=p,f=part
मातलिना मातलि pos=n,g=m,c=3,n=s
प्रामथ्नन्त प्रमथ् pos=v,p=3,n=p,l=lan
दितेः दिति pos=n,g=f,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p