Original

तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः ।गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ।ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ॥ ६ ॥

Segmented

तान् अहम् विविधैः बाणैः वेगवद्भिः अजिह्म-गेभिः गाण्डीव-मुक्तैः अभ्यघ्नम् एकैकम् दशभिः मृधे ते कृता विमुखाः सर्वे मद्-प्रयुक्तैः शिला-शितैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
वेगवद्भिः वेगवत् pos=a,g=m,c=3,n=p
अजिह्म अजिह्म pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
अभ्यघ्नम् अभिहन् pos=v,p=1,n=s,l=lan
एकैकम् एकैक pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
मृधे मृध pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
विमुखाः विमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
प्रयुक्तैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part