Original

अन्ये मामभ्यधावन्त निवातकवचा युधि ।शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥ ५ ॥

Segmented

अन्ये माम् अभ्यधावन्त निवात-कवचाः युधि शित-शस्त्र-आयुधाः रौद्राः काल-रूपाः प्रहारिणः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
शित शा pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
काल काल pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p