Original

तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥ ४ ॥

Segmented

तत् शूल-वर्षम् सु महत् गदा-शक्ति-समाकुलम् अनिशम् सृज्यमानम् तैः अपतत् मद्-रथ-उपरि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शूल शूल pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
अनिशम् अनिशम् pos=i
सृज्यमानम् सृज् pos=va,g=n,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
अपतत् पत् pos=v,p=3,n=s,l=lan
मद् मद् pos=n,comp=y
रथ रथ pos=n,comp=y
उपरि उपरि pos=i