Original

ततोऽपरे महावीर्याः शूलपट्टिशपाणयः ।शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥ ३ ॥

Segmented

ततो ऽपरे महा-वीर्याः शूल-पट्टिश-पाणयः शूलानि च भुशुण्डीः च मुमुचुः दानवा मयि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरे अपर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
शूलानि शूल pos=n,g=n,c=2,n=p
pos=i
भुशुण्डीः भुशुण्डि pos=n,g=f,c=2,n=p
pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
दानवा दानव pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s