Original

शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः ।ततो निवातकवचा मामयुध्यन्त मायया ॥ २८ ॥

Segmented

शतधा भिन्न-देह-अन्त्राः क्षीण-प्रहरण-ओजसः ततो निवात-कवचाः माम् अयुध्यन्त मायया

Analysis

Word Lemma Parse
शतधा शतधा pos=i
भिन्न भिद् pos=va,comp=y,f=part
देह देह pos=n,comp=y
अन्त्राः अन्त्र pos=n,g=m,c=1,n=p
क्षीण क्षि pos=va,comp=y,f=part
प्रहरण प्रहरण pos=n,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
ततो ततस् pos=i
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
मायया माया pos=n,g=f,c=3,n=s