Original

इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः ।मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ॥ २७ ॥

Segmented

इन्द्र-अशनि-सम-स्पर्शैः वेगवद्भिः अजिह्म-गेभिः मद्-बाणैः वध्यमानास् ते समुद्विग्नाः स्म दानवाः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
वेगवद्भिः वेगवत् pos=a,g=m,c=3,n=p
अजिह्म अजिह्म pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
मद् मद् pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
समुद्विग्नाः समुद्विज् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दानवाः दानव pos=n,g=m,c=1,n=p