Original

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ॥ २६ ॥

Segmented

तेषाम् छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् प्रावृषि इव अतिवृष्टानि शृङ्गा इव धराभृताम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
छिन्नानि छिद् pos=va,g=n,c=1,n=p,f=part
गात्राणि गात्र pos=n,g=n,c=1,n=p
विसृजन्ति विसृज् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
अतिवृष्टानि अतिवृष् pos=va,g=n,c=1,n=p,f=part
शृङ्गा शृङ्ग pos=n,g=n,c=1,n=p
इव इव pos=i
धराभृताम् धराभृत् pos=n,g=m,c=6,n=p