Original

शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः ।ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ २५ ॥

Segmented

शर-वेगात् निहत्य अहम् अस्त्रैः शर-विघातिन् ज्वलद्भिः परमैः शीघ्रैस् तान् अविध्यम् सहस्रशः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
निहत्य निहन् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
शर शर pos=n,comp=y
विघातिन् विघातिन् pos=a,g=n,c=3,n=p
ज्वलद्भिः ज्वल् pos=va,g=n,c=3,n=p,f=part
परमैः परम pos=a,g=n,c=3,n=p
शीघ्रैस् शीघ्र pos=a,g=n,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
अविध्यम् व्यध् pos=v,p=1,n=s,l=lan
सहस्रशः सहस्रशस् pos=i