Original

वध्यमानास्ततस्ते तु निवातकवचाः पुनः ।शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥ २४ ॥

Segmented

वध्यमानाः ततस् ते तु निवात-कवचाः पुनः शर-वर्षैः महद्भिः माम् समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan