Original

तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव ।अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥ २३ ॥

Segmented

तेषाम् अपि तु बाणास् ते बहुत्वात् शलभाः इव अवाकिरन् माम् बल-वत् तान् अहम् व्यधमम् शरैः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
तु तु pos=i
बाणास् बाण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
बहुत्वात् बहुत्व pos=n,g=n,c=5,n=s
शलभाः शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
बल बल pos=n,comp=y
वत् वत् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
व्यधमम् विधम् pos=v,p=1,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p