Original

गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः ।निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ॥ २२ ॥

Segmented

गाण्डीवात् हि तदा संख्ये यथा भ्रमर-पङ्क्तयः निष्पतन्ति तथा बाणास् तन् मातलिः अपूजयत्

Analysis

Word Lemma Parse
गाण्डीवात् गाण्डीव pos=n,g=m,c=5,n=s
हि हि pos=i
तदा तदा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
भ्रमर भ्रमर pos=n,comp=y
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
बाणास् बाण pos=n,g=m,c=1,n=p
तन् तद् pos=n,g=n,c=2,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan