Original

छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः ।प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥ २१ ॥

Segmented

छित्त्वा प्रहरणानि एषाम् ततस् तान् अपि सर्वशः प्रत्यविध्यम् अहम् रोषाद् दशभिः दशभिः शरैः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
सर्वशः सर्वशस् pos=i
प्रत्यविध्यम् प्रतिव्यध् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p