Original

आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः ।आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥ २ ॥

Segmented

आच्छिद्य रथ-पन्थाम् उत्क्रोशन्तो महा-रथाः आवृत्य सर्वतस् ते माम् शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
आच्छिद्य आच्छिद् pos=vi
रथ रथ pos=n,comp=y
पन्थाम् पथिन् pos=n,g=,c=2,n=s
उत्क्रोशन्तो उत्क्रुश् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
आवृत्य आवृ pos=vi
सर्वतस् सर्वतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan