Original

ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् ।दयितं देवराजस्य माधवं नाम भारत ॥ १९ ॥

Segmented

ततो ऽहम् अस्त्रम् आतिष्ठम् तिग्म-तेजसम् दयितम् देवराजस्य माधवम् नाम भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अस्त्रम् आस्था pos=v,p=1,n=s,l=lan
आतिष्ठम् परम pos=a,g=m,c=2,n=s
तिग्म तिग्म pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s