Original

ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः ।अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ॥ १८ ॥

Segmented

ततः सम्पीड्यमानास् ते क्रोध-आविष्टाः महा-असुराः अपीडयन् माम् सहिताः शर-शूल-असि-वृष्टिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्पीड्यमानास् सम्पीडय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
अपीडयन् पीडय् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
शर शर pos=n,comp=y
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p