Original

स्पर्धमाना इवास्माभिर्निवातकवचा रणे ।शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ॥ १६ ॥

Segmented

स्पर्धमाना इव अस्माभिः निवात-कवचाः रणे शर-वर्षैः महद्भिः माम् समन्तात् प्रत्यवारयन्

Analysis

Word Lemma Parse
स्पर्धमाना स्पृध् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
समन्तात् समन्तात् pos=i
प्रत्यवारयन् प्रतिवारय् pos=v,p=3,n=p,l=lan